Declension table of ?tudamāna

Deva

MasculineSingularDualPlural
Nominativetudamānaḥ tudamānau tudamānāḥ
Vocativetudamāna tudamānau tudamānāḥ
Accusativetudamānam tudamānau tudamānān
Instrumentaltudamānena tudamānābhyām tudamānaiḥ tudamānebhiḥ
Dativetudamānāya tudamānābhyām tudamānebhyaḥ
Ablativetudamānāt tudamānābhyām tudamānebhyaḥ
Genitivetudamānasya tudamānayoḥ tudamānānām
Locativetudamāne tudamānayoḥ tudamāneṣu

Compound tudamāna -

Adverb -tudamānam -tudamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria