Declension table of ?tudyamāna

Deva

NeuterSingularDualPlural
Nominativetudyamānam tudyamāne tudyamānāni
Vocativetudyamāna tudyamāne tudyamānāni
Accusativetudyamānam tudyamāne tudyamānāni
Instrumentaltudyamānena tudyamānābhyām tudyamānaiḥ
Dativetudyamānāya tudyamānābhyām tudyamānebhyaḥ
Ablativetudyamānāt tudyamānābhyām tudyamānebhyaḥ
Genitivetudyamānasya tudyamānayoḥ tudyamānānām
Locativetudyamāne tudyamānayoḥ tudyamāneṣu

Compound tudyamāna -

Adverb -tudyamānam -tudyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria