तिङन्तावली तुद्१

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमतुदति तुदतः तुदन्ति
मध्यमतुदसि तुदथः तुदथ
उत्तमतुदामि तुदावः तुदामः


आत्मनेपदेएकद्विबहु
प्रथमतुदते तुदेते तुदन्ते
मध्यमतुदसे तुदेथे तुदध्वे
उत्तमतुदे तुदावहे तुदामहे


कर्मणिएकद्विबहु
प्रथमतुद्यते तुद्येते तुद्यन्ते
मध्यमतुद्यसे तुद्येथे तुद्यध्वे
उत्तमतुद्ये तुद्यावहे तुद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअतुदत् अतुदताम् अतुदन्
मध्यमअतुदः अतुदतम् अतुदत
उत्तमअतुदम् अतुदाव अतुदाम


आत्मनेपदेएकद्विबहु
प्रथमअतुदत अतुदेताम् अतुदन्त
मध्यमअतुदथाः अतुदेथाम् अतुदध्वम्
उत्तमअतुदे अतुदावहि अतुदामहि


कर्मणिएकद्विबहु
प्रथमअतुद्यत अतुद्येताम् अतुद्यन्त
मध्यमअतुद्यथाः अतुद्येथाम् अतुद्यध्वम्
उत्तमअतुद्ये अतुद्यावहि अतुद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमतुदेत् तुदेताम् तुदेयुः
मध्यमतुदेः तुदेतम् तुदेत
उत्तमतुदेयम् तुदेव तुदेम


आत्मनेपदेएकद्विबहु
प्रथमतुदेत तुदेयाताम् तुदेरन्
मध्यमतुदेथाः तुदेयाथाम् तुदेध्वम्
उत्तमतुदेय तुदेवहि तुदेमहि


कर्मणिएकद्विबहु
प्रथमतुद्येत तुद्येयाताम् तुद्येरन्
मध्यमतुद्येथाः तुद्येयाथाम् तुद्येध्वम्
उत्तमतुद्येय तुद्येवहि तुद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमतुदतु तुदताम् तुदन्तु
मध्यमतुद तुदतम् तुदत
उत्तमतुदानि तुदाव तुदाम


आत्मनेपदेएकद्विबहु
प्रथमतुदताम् तुदेताम् तुदन्ताम्
मध्यमतुदस्व तुदेथाम् तुदध्वम्
उत्तमतुदै तुदावहै तुदामहै


कर्मणिएकद्विबहु
प्रथमतुद्यताम् तुद्येताम् तुद्यन्ताम्
मध्यमतुद्यस्व तुद्येथाम् तुद्यध्वम्
उत्तमतुद्यै तुद्यावहै तुद्यामहै


लुट्

परस्मैपदेएकद्विबहु
प्रथमतोत्ता तोत्तारौ तोत्तारः
मध्यमतोत्तासि तोत्तास्थः तोत्तास्थ
उत्तमतोत्तास्मि तोत्तास्वः तोत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुतोद तुतुदतुः तुतुदुः
मध्यमतुतोदिथ तुतुदथुः तुतुद
उत्तमतुतोद तुतुदिव तुतुदिम


आत्मनेपदेएकद्विबहु
प्रथमतुतुदे तुतुदाते तुतुदिरे
मध्यमतुतुदिषे तुतुदाथे तुतुदिध्वे
उत्तमतुतुदे तुतुदिवहे तुतुदिमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअतौत्सीत् अतौत्ताम् अतौत्सुः
मध्यमअतौत्सीः अतौत्तम् अतौत्त
उत्तमअतौत्सम् अतौत्स्व अतौत्स्म


आत्मनेपदेएकद्विबहु
प्रथमअतुत्त अतुत्साताम् अतुत्सत
मध्यमअतुत्थाः अतुत्साथाम् अतुद्ध्वम्
उत्तमअतुत्सि अतुत्स्वहि अतुत्स्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमतुद्यात् तुद्यास्ताम् तुद्यासुः
मध्यमतुद्याः तुद्यास्तम् तुद्यास्त
उत्तमतुद्यासम् तुद्यास्व तुद्यास्म

कृदन्त

क्त
तुन्न m. n. तुन्ना f.

क्तवतु
तुन्नवत् m. n. तुन्नवती f.

शतृ
तुदत् m. n. तुदन्ती f.

शानच्
तुदमान m. n. तुदमाना f.

शानच् कर्मणि
तुद्यमान m. n. तुद्यमाना f.

तव्य
तोत्तव्य m. n. तोत्तव्या f.

यत्
तोद्य m. n. तोद्या f.

अनीयर्
तोदनीय m. n. तोदनीया f.

लिडादेश पर
तुतुद्वस् m. n. तुतुदुषी f.

लिडादेश आत्म
तुतुदान m. n. तुतुदाना f.

अव्यय

तुमुन्
तोत्तुम्

क्त्वा
तुत्त्वा

ल्यप्
॰तुद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria