Conjugation tables of ?tuṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttuṇāmi tuṇāvaḥ tuṇāmaḥ
Secondtuṇasi tuṇathaḥ tuṇatha
Thirdtuṇati tuṇataḥ tuṇanti


MiddleSingularDualPlural
Firsttuṇe tuṇāvahe tuṇāmahe
Secondtuṇase tuṇethe tuṇadhve
Thirdtuṇate tuṇete tuṇante


PassiveSingularDualPlural
Firsttuṇye tuṇyāvahe tuṇyāmahe
Secondtuṇyase tuṇyethe tuṇyadhve
Thirdtuṇyate tuṇyete tuṇyante


Imperfect

ActiveSingularDualPlural
Firstatuṇam atuṇāva atuṇāma
Secondatuṇaḥ atuṇatam atuṇata
Thirdatuṇat atuṇatām atuṇan


MiddleSingularDualPlural
Firstatuṇe atuṇāvahi atuṇāmahi
Secondatuṇathāḥ atuṇethām atuṇadhvam
Thirdatuṇata atuṇetām atuṇanta


PassiveSingularDualPlural
Firstatuṇye atuṇyāvahi atuṇyāmahi
Secondatuṇyathāḥ atuṇyethām atuṇyadhvam
Thirdatuṇyata atuṇyetām atuṇyanta


Optative

ActiveSingularDualPlural
Firsttuṇeyam tuṇeva tuṇema
Secondtuṇeḥ tuṇetam tuṇeta
Thirdtuṇet tuṇetām tuṇeyuḥ


MiddleSingularDualPlural
Firsttuṇeya tuṇevahi tuṇemahi
Secondtuṇethāḥ tuṇeyāthām tuṇedhvam
Thirdtuṇeta tuṇeyātām tuṇeran


PassiveSingularDualPlural
Firsttuṇyeya tuṇyevahi tuṇyemahi
Secondtuṇyethāḥ tuṇyeyāthām tuṇyedhvam
Thirdtuṇyeta tuṇyeyātām tuṇyeran


Imperative

ActiveSingularDualPlural
Firsttuṇāni tuṇāva tuṇāma
Secondtuṇa tuṇatam tuṇata
Thirdtuṇatu tuṇatām tuṇantu


MiddleSingularDualPlural
Firsttuṇai tuṇāvahai tuṇāmahai
Secondtuṇasva tuṇethām tuṇadhvam
Thirdtuṇatām tuṇetām tuṇantām


PassiveSingularDualPlural
Firsttuṇyai tuṇyāvahai tuṇyāmahai
Secondtuṇyasva tuṇyethām tuṇyadhvam
Thirdtuṇyatām tuṇyetām tuṇyantām


Future

ActiveSingularDualPlural
Firsttoṇiṣyāmi toṇiṣyāvaḥ toṇiṣyāmaḥ
Secondtoṇiṣyasi toṇiṣyathaḥ toṇiṣyatha
Thirdtoṇiṣyati toṇiṣyataḥ toṇiṣyanti


MiddleSingularDualPlural
Firsttoṇiṣye toṇiṣyāvahe toṇiṣyāmahe
Secondtoṇiṣyase toṇiṣyethe toṇiṣyadhve
Thirdtoṇiṣyate toṇiṣyete toṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttoṇitāsmi toṇitāsvaḥ toṇitāsmaḥ
Secondtoṇitāsi toṇitāsthaḥ toṇitāstha
Thirdtoṇitā toṇitārau toṇitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutoṇa tutuṇiva tutuṇima
Secondtutoṇitha tutuṇathuḥ tutuṇa
Thirdtutoṇa tutuṇatuḥ tutuṇuḥ


MiddleSingularDualPlural
Firsttutuṇe tutuṇivahe tutuṇimahe
Secondtutuṇiṣe tutuṇāthe tutuṇidhve
Thirdtutuṇe tutuṇāte tutuṇire


Benedictive

ActiveSingularDualPlural
Firsttuṇyāsam tuṇyāsva tuṇyāsma
Secondtuṇyāḥ tuṇyāstam tuṇyāsta
Thirdtuṇyāt tuṇyāstām tuṇyāsuḥ

Participles

Past Passive Participle
tuṇta m. n. tuṇtā f.

Past Active Participle
tuṇtavat m. n. tuṇtavatī f.

Present Active Participle
tuṇat m. n. tuṇantī f.

Present Middle Participle
tuṇamāna m. n. tuṇamānā f.

Present Passive Participle
tuṇyamāna m. n. tuṇyamānā f.

Future Active Participle
toṇiṣyat m. n. toṇiṣyantī f.

Future Middle Participle
toṇiṣyamāṇa m. n. toṇiṣyamāṇā f.

Future Passive Participle
toṇitavya m. n. toṇitavyā f.

Future Passive Participle
toṇya m. n. toṇyā f.

Future Passive Participle
toṇanīya m. n. toṇanīyā f.

Perfect Active Participle
tutuṇvas m. n. tutuṇuṣī f.

Perfect Middle Participle
tutuṇāna m. n. tutuṇānā f.

Indeclinable forms

Infinitive
toṇitum

Absolutive
tuṇtvā

Absolutive
-tuṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria