Declension table of ?tutuṇuṣī

Deva

FeminineSingularDualPlural
Nominativetutuṇuṣī tutuṇuṣyau tutuṇuṣyaḥ
Vocativetutuṇuṣi tutuṇuṣyau tutuṇuṣyaḥ
Accusativetutuṇuṣīm tutuṇuṣyau tutuṇuṣīḥ
Instrumentaltutuṇuṣyā tutuṇuṣībhyām tutuṇuṣībhiḥ
Dativetutuṇuṣyai tutuṇuṣībhyām tutuṇuṣībhyaḥ
Ablativetutuṇuṣyāḥ tutuṇuṣībhyām tutuṇuṣībhyaḥ
Genitivetutuṇuṣyāḥ tutuṇuṣyoḥ tutuṇuṣīṇām
Locativetutuṇuṣyām tutuṇuṣyoḥ tutuṇuṣīṣu

Compound tutuṇuṣi - tutuṇuṣī -

Adverb -tutuṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria