Declension table of ?toṇiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativetoṇiṣyamāṇaḥ toṇiṣyamāṇau toṇiṣyamāṇāḥ
Vocativetoṇiṣyamāṇa toṇiṣyamāṇau toṇiṣyamāṇāḥ
Accusativetoṇiṣyamāṇam toṇiṣyamāṇau toṇiṣyamāṇān
Instrumentaltoṇiṣyamāṇena toṇiṣyamāṇābhyām toṇiṣyamāṇaiḥ toṇiṣyamāṇebhiḥ
Dativetoṇiṣyamāṇāya toṇiṣyamāṇābhyām toṇiṣyamāṇebhyaḥ
Ablativetoṇiṣyamāṇāt toṇiṣyamāṇābhyām toṇiṣyamāṇebhyaḥ
Genitivetoṇiṣyamāṇasya toṇiṣyamāṇayoḥ toṇiṣyamāṇānām
Locativetoṇiṣyamāṇe toṇiṣyamāṇayoḥ toṇiṣyamāṇeṣu

Compound toṇiṣyamāṇa -

Adverb -toṇiṣyamāṇam -toṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria