Declension table of ?tutuṇvas

Deva

MasculineSingularDualPlural
Nominativetutuṇvān tutuṇvāṃsau tutuṇvāṃsaḥ
Vocativetutuṇvan tutuṇvāṃsau tutuṇvāṃsaḥ
Accusativetutuṇvāṃsam tutuṇvāṃsau tutuṇuṣaḥ
Instrumentaltutuṇuṣā tutuṇvadbhyām tutuṇvadbhiḥ
Dativetutuṇuṣe tutuṇvadbhyām tutuṇvadbhyaḥ
Ablativetutuṇuṣaḥ tutuṇvadbhyām tutuṇvadbhyaḥ
Genitivetutuṇuṣaḥ tutuṇuṣoḥ tutuṇuṣām
Locativetutuṇuṣi tutuṇuṣoḥ tutuṇvatsu

Compound tutuṇvat -

Adverb -tutuṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria