Declension table of ?toṇya

Deva

MasculineSingularDualPlural
Nominativetoṇyaḥ toṇyau toṇyāḥ
Vocativetoṇya toṇyau toṇyāḥ
Accusativetoṇyam toṇyau toṇyān
Instrumentaltoṇyena toṇyābhyām toṇyaiḥ toṇyebhiḥ
Dativetoṇyāya toṇyābhyām toṇyebhyaḥ
Ablativetoṇyāt toṇyābhyām toṇyebhyaḥ
Genitivetoṇyasya toṇyayoḥ toṇyānām
Locativetoṇye toṇyayoḥ toṇyeṣu

Compound toṇya -

Adverb -toṇyam -toṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria