Declension table of ?toṇiṣyat

Deva

MasculineSingularDualPlural
Nominativetoṇiṣyan toṇiṣyantau toṇiṣyantaḥ
Vocativetoṇiṣyan toṇiṣyantau toṇiṣyantaḥ
Accusativetoṇiṣyantam toṇiṣyantau toṇiṣyataḥ
Instrumentaltoṇiṣyatā toṇiṣyadbhyām toṇiṣyadbhiḥ
Dativetoṇiṣyate toṇiṣyadbhyām toṇiṣyadbhyaḥ
Ablativetoṇiṣyataḥ toṇiṣyadbhyām toṇiṣyadbhyaḥ
Genitivetoṇiṣyataḥ toṇiṣyatoḥ toṇiṣyatām
Locativetoṇiṣyati toṇiṣyatoḥ toṇiṣyatsu

Compound toṇiṣyat -

Adverb -toṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria