Conjugation tables of ?traṅk

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttraṅkāmi traṅkāvaḥ traṅkāmaḥ
Secondtraṅkasi traṅkathaḥ traṅkatha
Thirdtraṅkati traṅkataḥ traṅkanti


MiddleSingularDualPlural
Firsttraṅke traṅkāvahe traṅkāmahe
Secondtraṅkase traṅkethe traṅkadhve
Thirdtraṅkate traṅkete traṅkante


PassiveSingularDualPlural
Firsttraṅkye traṅkyāvahe traṅkyāmahe
Secondtraṅkyase traṅkyethe traṅkyadhve
Thirdtraṅkyate traṅkyete traṅkyante


Imperfect

ActiveSingularDualPlural
Firstatraṅkam atraṅkāva atraṅkāma
Secondatraṅkaḥ atraṅkatam atraṅkata
Thirdatraṅkat atraṅkatām atraṅkan


MiddleSingularDualPlural
Firstatraṅke atraṅkāvahi atraṅkāmahi
Secondatraṅkathāḥ atraṅkethām atraṅkadhvam
Thirdatraṅkata atraṅketām atraṅkanta


PassiveSingularDualPlural
Firstatraṅkye atraṅkyāvahi atraṅkyāmahi
Secondatraṅkyathāḥ atraṅkyethām atraṅkyadhvam
Thirdatraṅkyata atraṅkyetām atraṅkyanta


Optative

ActiveSingularDualPlural
Firsttraṅkeyam traṅkeva traṅkema
Secondtraṅkeḥ traṅketam traṅketa
Thirdtraṅket traṅketām traṅkeyuḥ


MiddleSingularDualPlural
Firsttraṅkeya traṅkevahi traṅkemahi
Secondtraṅkethāḥ traṅkeyāthām traṅkedhvam
Thirdtraṅketa traṅkeyātām traṅkeran


PassiveSingularDualPlural
Firsttraṅkyeya traṅkyevahi traṅkyemahi
Secondtraṅkyethāḥ traṅkyeyāthām traṅkyedhvam
Thirdtraṅkyeta traṅkyeyātām traṅkyeran


Imperative

ActiveSingularDualPlural
Firsttraṅkāṇi traṅkāva traṅkāma
Secondtraṅka traṅkatam traṅkata
Thirdtraṅkatu traṅkatām traṅkantu


MiddleSingularDualPlural
Firsttraṅkai traṅkāvahai traṅkāmahai
Secondtraṅkasva traṅkethām traṅkadhvam
Thirdtraṅkatām traṅketām traṅkantām


PassiveSingularDualPlural
Firsttraṅkyai traṅkyāvahai traṅkyāmahai
Secondtraṅkyasva traṅkyethām traṅkyadhvam
Thirdtraṅkyatām traṅkyetām traṅkyantām


Future

ActiveSingularDualPlural
Firsttraṅkiṣyāmi traṅkiṣyāvaḥ traṅkiṣyāmaḥ
Secondtraṅkiṣyasi traṅkiṣyathaḥ traṅkiṣyatha
Thirdtraṅkiṣyati traṅkiṣyataḥ traṅkiṣyanti


MiddleSingularDualPlural
Firsttraṅkiṣye traṅkiṣyāvahe traṅkiṣyāmahe
Secondtraṅkiṣyase traṅkiṣyethe traṅkiṣyadhve
Thirdtraṅkiṣyate traṅkiṣyete traṅkiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttraṅkitāsmi traṅkitāsvaḥ traṅkitāsmaḥ
Secondtraṅkitāsi traṅkitāsthaḥ traṅkitāstha
Thirdtraṅkitā traṅkitārau traṅkitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatraṅka tatraṅkiva tatraṅkima
Secondtatraṅkitha tatraṅkathuḥ tatraṅka
Thirdtatraṅka tatraṅkatuḥ tatraṅkuḥ


MiddleSingularDualPlural
Firsttatraṅke tatraṅkivahe tatraṅkimahe
Secondtatraṅkiṣe tatraṅkāthe tatraṅkidhve
Thirdtatraṅke tatraṅkāte tatraṅkire


Benedictive

ActiveSingularDualPlural
Firsttraṅkyāsam traṅkyāsva traṅkyāsma
Secondtraṅkyāḥ traṅkyāstam traṅkyāsta
Thirdtraṅkyāt traṅkyāstām traṅkyāsuḥ

Participles

Past Passive Participle
traṅkita m. n. traṅkitā f.

Past Active Participle
traṅkitavat m. n. traṅkitavatī f.

Present Active Participle
traṅkat m. n. traṅkantī f.

Present Middle Participle
traṅkamāṇa m. n. traṅkamāṇā f.

Present Passive Participle
traṅkyamāṇa m. n. traṅkyamāṇā f.

Future Active Participle
traṅkiṣyat m. n. traṅkiṣyantī f.

Future Middle Participle
traṅkiṣyamāṇa m. n. traṅkiṣyamāṇā f.

Future Passive Participle
traṅkitavya m. n. traṅkitavyā f.

Future Passive Participle
traṅkya m. n. traṅkyā f.

Future Passive Participle
traṅkaṇīya m. n. traṅkaṇīyā f.

Perfect Active Participle
tatraṅkvas m. n. tatraṅkuṣī f.

Perfect Middle Participle
tatraṅkāṇa m. n. tatraṅkāṇā f.

Indeclinable forms

Infinitive
traṅkitum

Absolutive
traṅkitvā

Absolutive
-traṅkya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria