Declension table of ?tatraṅkāṇā

Deva

FeminineSingularDualPlural
Nominativetatraṅkāṇā tatraṅkāṇe tatraṅkāṇāḥ
Vocativetatraṅkāṇe tatraṅkāṇe tatraṅkāṇāḥ
Accusativetatraṅkāṇām tatraṅkāṇe tatraṅkāṇāḥ
Instrumentaltatraṅkāṇayā tatraṅkāṇābhyām tatraṅkāṇābhiḥ
Dativetatraṅkāṇāyai tatraṅkāṇābhyām tatraṅkāṇābhyaḥ
Ablativetatraṅkāṇāyāḥ tatraṅkāṇābhyām tatraṅkāṇābhyaḥ
Genitivetatraṅkāṇāyāḥ tatraṅkāṇayoḥ tatraṅkāṇānām
Locativetatraṅkāṇāyām tatraṅkāṇayoḥ tatraṅkāṇāsu

Adverb -tatraṅkāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria