Declension table of ?tatraṅkvas

Deva

MasculineSingularDualPlural
Nominativetatraṅkvān tatraṅkvāṃsau tatraṅkvāṃsaḥ
Vocativetatraṅkvan tatraṅkvāṃsau tatraṅkvāṃsaḥ
Accusativetatraṅkvāṃsam tatraṅkvāṃsau tatraṅkuṣaḥ
Instrumentaltatraṅkuṣā tatraṅkvadbhyām tatraṅkvadbhiḥ
Dativetatraṅkuṣe tatraṅkvadbhyām tatraṅkvadbhyaḥ
Ablativetatraṅkuṣaḥ tatraṅkvadbhyām tatraṅkvadbhyaḥ
Genitivetatraṅkuṣaḥ tatraṅkuṣoḥ tatraṅkuṣām
Locativetatraṅkuṣi tatraṅkuṣoḥ tatraṅkvatsu

Compound tatraṅkvat -

Adverb -tatraṅkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria