Declension table of ?tatraṅkvas

Deva

NeuterSingularDualPlural
Nominativetatraṅkvat tatraṅkuṣī tatraṅkvāṃsi
Vocativetatraṅkvat tatraṅkuṣī tatraṅkvāṃsi
Accusativetatraṅkvat tatraṅkuṣī tatraṅkvāṃsi
Instrumentaltatraṅkuṣā tatraṅkvadbhyām tatraṅkvadbhiḥ
Dativetatraṅkuṣe tatraṅkvadbhyām tatraṅkvadbhyaḥ
Ablativetatraṅkuṣaḥ tatraṅkvadbhyām tatraṅkvadbhyaḥ
Genitivetatraṅkuṣaḥ tatraṅkuṣoḥ tatraṅkuṣām
Locativetatraṅkuṣi tatraṅkuṣoḥ tatraṅkvatsu

Compound tatraṅkvat -

Adverb -tatraṅkvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria