Declension table of ?traṅkitavat

Deva

MasculineSingularDualPlural
Nominativetraṅkitavān traṅkitavantau traṅkitavantaḥ
Vocativetraṅkitavan traṅkitavantau traṅkitavantaḥ
Accusativetraṅkitavantam traṅkitavantau traṅkitavataḥ
Instrumentaltraṅkitavatā traṅkitavadbhyām traṅkitavadbhiḥ
Dativetraṅkitavate traṅkitavadbhyām traṅkitavadbhyaḥ
Ablativetraṅkitavataḥ traṅkitavadbhyām traṅkitavadbhyaḥ
Genitivetraṅkitavataḥ traṅkitavatoḥ traṅkitavatām
Locativetraṅkitavati traṅkitavatoḥ traṅkitavatsu

Compound traṅkitavat -

Adverb -traṅkitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria