Declension table of ?tatraṅkuṣī

Deva

FeminineSingularDualPlural
Nominativetatraṅkuṣī tatraṅkuṣyau tatraṅkuṣyaḥ
Vocativetatraṅkuṣi tatraṅkuṣyau tatraṅkuṣyaḥ
Accusativetatraṅkuṣīm tatraṅkuṣyau tatraṅkuṣīḥ
Instrumentaltatraṅkuṣyā tatraṅkuṣībhyām tatraṅkuṣībhiḥ
Dativetatraṅkuṣyai tatraṅkuṣībhyām tatraṅkuṣībhyaḥ
Ablativetatraṅkuṣyāḥ tatraṅkuṣībhyām tatraṅkuṣībhyaḥ
Genitivetatraṅkuṣyāḥ tatraṅkuṣyoḥ tatraṅkuṣīṇām
Locativetatraṅkuṣyām tatraṅkuṣyoḥ tatraṅkuṣīṣu

Compound tatraṅkuṣi - tatraṅkuṣī -

Adverb -tatraṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria