Conjugation tables of ?thuḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstthuḍāmi thuḍāvaḥ thuḍāmaḥ
Secondthuḍasi thuḍathaḥ thuḍatha
Thirdthuḍati thuḍataḥ thuḍanti


MiddleSingularDualPlural
Firstthuḍe thuḍāvahe thuḍāmahe
Secondthuḍase thuḍethe thuḍadhve
Thirdthuḍate thuḍete thuḍante


PassiveSingularDualPlural
Firstthuḍye thuḍyāvahe thuḍyāmahe
Secondthuḍyase thuḍyethe thuḍyadhve
Thirdthuḍyate thuḍyete thuḍyante


Imperfect

ActiveSingularDualPlural
Firstathuḍam athuḍāva athuḍāma
Secondathuḍaḥ athuḍatam athuḍata
Thirdathuḍat athuḍatām athuḍan


MiddleSingularDualPlural
Firstathuḍe athuḍāvahi athuḍāmahi
Secondathuḍathāḥ athuḍethām athuḍadhvam
Thirdathuḍata athuḍetām athuḍanta


PassiveSingularDualPlural
Firstathuḍye athuḍyāvahi athuḍyāmahi
Secondathuḍyathāḥ athuḍyethām athuḍyadhvam
Thirdathuḍyata athuḍyetām athuḍyanta


Optative

ActiveSingularDualPlural
Firstthuḍeyam thuḍeva thuḍema
Secondthuḍeḥ thuḍetam thuḍeta
Thirdthuḍet thuḍetām thuḍeyuḥ


MiddleSingularDualPlural
Firstthuḍeya thuḍevahi thuḍemahi
Secondthuḍethāḥ thuḍeyāthām thuḍedhvam
Thirdthuḍeta thuḍeyātām thuḍeran


PassiveSingularDualPlural
Firstthuḍyeya thuḍyevahi thuḍyemahi
Secondthuḍyethāḥ thuḍyeyāthām thuḍyedhvam
Thirdthuḍyeta thuḍyeyātām thuḍyeran


Imperative

ActiveSingularDualPlural
Firstthuḍāni thuḍāva thuḍāma
Secondthuḍa thuḍatam thuḍata
Thirdthuḍatu thuḍatām thuḍantu


MiddleSingularDualPlural
Firstthuḍai thuḍāvahai thuḍāmahai
Secondthuḍasva thuḍethām thuḍadhvam
Thirdthuḍatām thuḍetām thuḍantām


PassiveSingularDualPlural
Firstthuḍyai thuḍyāvahai thuḍyāmahai
Secondthuḍyasva thuḍyethām thuḍyadhvam
Thirdthuḍyatām thuḍyetām thuḍyantām


Future

ActiveSingularDualPlural
Firstthoḍiṣyāmi thoḍiṣyāvaḥ thoḍiṣyāmaḥ
Secondthoḍiṣyasi thoḍiṣyathaḥ thoḍiṣyatha
Thirdthoḍiṣyati thoḍiṣyataḥ thoḍiṣyanti


MiddleSingularDualPlural
Firstthoḍiṣye thoḍiṣyāvahe thoḍiṣyāmahe
Secondthoḍiṣyase thoḍiṣyethe thoḍiṣyadhve
Thirdthoḍiṣyate thoḍiṣyete thoḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstthoḍitāsmi thoḍitāsvaḥ thoḍitāsmaḥ
Secondthoḍitāsi thoḍitāsthaḥ thoḍitāstha
Thirdthoḍitā thoḍitārau thoḍitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuthoḍa tuthuḍiva tuthuḍima
Secondtuthoḍitha tuthuḍathuḥ tuthuḍa
Thirdtuthoḍa tuthuḍatuḥ tuthuḍuḥ


MiddleSingularDualPlural
Firsttuthuḍe tuthuḍivahe tuthuḍimahe
Secondtuthuḍiṣe tuthuḍāthe tuthuḍidhve
Thirdtuthuḍe tuthuḍāte tuthuḍire


Benedictive

ActiveSingularDualPlural
Firstthuḍyāsam thuḍyāsva thuḍyāsma
Secondthuḍyāḥ thuḍyāstam thuḍyāsta
Thirdthuḍyāt thuḍyāstām thuḍyāsuḥ

Participles

Past Passive Participle
thuṭṭa m. n. thuṭṭā f.

Past Active Participle
thuṭṭavat m. n. thuṭṭavatī f.

Present Active Participle
thuḍat m. n. thuḍantī f.

Present Middle Participle
thuḍamāna m. n. thuḍamānā f.

Present Passive Participle
thuḍyamāna m. n. thuḍyamānā f.

Future Active Participle
thoḍiṣyat m. n. thoḍiṣyantī f.

Future Middle Participle
thoḍiṣyamāṇa m. n. thoḍiṣyamāṇā f.

Future Passive Participle
thoḍitavya m. n. thoḍitavyā f.

Future Passive Participle
thoḍya m. n. thoḍyā f.

Future Passive Participle
thoḍanīya m. n. thoḍanīyā f.

Perfect Active Participle
tuthuḍvas m. n. tuthuḍuṣī f.

Perfect Middle Participle
tuthuḍāna m. n. tuthuḍānā f.

Indeclinable forms

Infinitive
thoḍitum

Absolutive
thuṭṭvā

Absolutive
-thuḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria