Declension table of ?thuṭṭavatī

Deva

FeminineSingularDualPlural
Nominativethuṭṭavatī thuṭṭavatyau thuṭṭavatyaḥ
Vocativethuṭṭavati thuṭṭavatyau thuṭṭavatyaḥ
Accusativethuṭṭavatīm thuṭṭavatyau thuṭṭavatīḥ
Instrumentalthuṭṭavatyā thuṭṭavatībhyām thuṭṭavatībhiḥ
Dativethuṭṭavatyai thuṭṭavatībhyām thuṭṭavatībhyaḥ
Ablativethuṭṭavatyāḥ thuṭṭavatībhyām thuṭṭavatībhyaḥ
Genitivethuṭṭavatyāḥ thuṭṭavatyoḥ thuṭṭavatīnām
Locativethuṭṭavatyām thuṭṭavatyoḥ thuṭṭavatīṣu

Compound thuṭṭavati - thuṭṭavatī -

Adverb -thuṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria