Declension table of ?thoḍiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativethoḍiṣyamāṇam thoḍiṣyamāṇe thoḍiṣyamāṇāni
Vocativethoḍiṣyamāṇa thoḍiṣyamāṇe thoḍiṣyamāṇāni
Accusativethoḍiṣyamāṇam thoḍiṣyamāṇe thoḍiṣyamāṇāni
Instrumentalthoḍiṣyamāṇena thoḍiṣyamāṇābhyām thoḍiṣyamāṇaiḥ
Dativethoḍiṣyamāṇāya thoḍiṣyamāṇābhyām thoḍiṣyamāṇebhyaḥ
Ablativethoḍiṣyamāṇāt thoḍiṣyamāṇābhyām thoḍiṣyamāṇebhyaḥ
Genitivethoḍiṣyamāṇasya thoḍiṣyamāṇayoḥ thoḍiṣyamāṇānām
Locativethoḍiṣyamāṇe thoḍiṣyamāṇayoḥ thoḍiṣyamāṇeṣu

Compound thoḍiṣyamāṇa -

Adverb -thoḍiṣyamāṇam -thoḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria