Declension table of ?thoḍitavya

Deva

MasculineSingularDualPlural
Nominativethoḍitavyaḥ thoḍitavyau thoḍitavyāḥ
Vocativethoḍitavya thoḍitavyau thoḍitavyāḥ
Accusativethoḍitavyam thoḍitavyau thoḍitavyān
Instrumentalthoḍitavyena thoḍitavyābhyām thoḍitavyaiḥ thoḍitavyebhiḥ
Dativethoḍitavyāya thoḍitavyābhyām thoḍitavyebhyaḥ
Ablativethoḍitavyāt thoḍitavyābhyām thoḍitavyebhyaḥ
Genitivethoḍitavyasya thoḍitavyayoḥ thoḍitavyānām
Locativethoḍitavye thoḍitavyayoḥ thoḍitavyeṣu

Compound thoḍitavya -

Adverb -thoḍitavyam -thoḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria