Declension table of ?tuthuḍvas

Deva

MasculineSingularDualPlural
Nominativetuthuḍvān tuthuḍvāṃsau tuthuḍvāṃsaḥ
Vocativetuthuḍvan tuthuḍvāṃsau tuthuḍvāṃsaḥ
Accusativetuthuḍvāṃsam tuthuḍvāṃsau tuthuḍuṣaḥ
Instrumentaltuthuḍuṣā tuthuḍvadbhyām tuthuḍvadbhiḥ
Dativetuthuḍuṣe tuthuḍvadbhyām tuthuḍvadbhyaḥ
Ablativetuthuḍuṣaḥ tuthuḍvadbhyām tuthuḍvadbhyaḥ
Genitivetuthuḍuṣaḥ tuthuḍuṣoḥ tuthuḍuṣām
Locativetuthuḍuṣi tuthuḍuṣoḥ tuthuḍvatsu

Compound tuthuḍvat -

Adverb -tuthuḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria