तिङन्तावली ?थुड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमथुडति थुडतः थुडन्ति
मध्यमथुडसि थुडथः थुडथ
उत्तमथुडामि थुडावः थुडामः


आत्मनेपदेएकद्विबहु
प्रथमथुडते थुडेते थुडन्ते
मध्यमथुडसे थुडेथे थुडध्वे
उत्तमथुडे थुडावहे थुडामहे


कर्मणिएकद्विबहु
प्रथमथुड्यते थुड्येते थुड्यन्ते
मध्यमथुड्यसे थुड्येथे थुड्यध्वे
उत्तमथुड्ये थुड्यावहे थुड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअथुडत् अथुडताम् अथुडन्
मध्यमअथुडः अथुडतम् अथुडत
उत्तमअथुडम् अथुडाव अथुडाम


आत्मनेपदेएकद्विबहु
प्रथमअथुडत अथुडेताम् अथुडन्त
मध्यमअथुडथाः अथुडेथाम् अथुडध्वम्
उत्तमअथुडे अथुडावहि अथुडामहि


कर्मणिएकद्विबहु
प्रथमअथुड्यत अथुड्येताम् अथुड्यन्त
मध्यमअथुड्यथाः अथुड्येथाम् अथुड्यध्वम्
उत्तमअथुड्ये अथुड्यावहि अथुड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमथुडेत् थुडेताम् थुडेयुः
मध्यमथुडेः थुडेतम् थुडेत
उत्तमथुडेयम् थुडेव थुडेम


आत्मनेपदेएकद्विबहु
प्रथमथुडेत थुडेयाताम् थुडेरन्
मध्यमथुडेथाः थुडेयाथाम् थुडेध्वम्
उत्तमथुडेय थुडेवहि थुडेमहि


कर्मणिएकद्विबहु
प्रथमथुड्येत थुड्येयाताम् थुड्येरन्
मध्यमथुड्येथाः थुड्येयाथाम् थुड्येध्वम्
उत्तमथुड्येय थुड्येवहि थुड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमथुडतु थुडताम् थुडन्तु
मध्यमथुड थुडतम् थुडत
उत्तमथुडानि थुडाव थुडाम


आत्मनेपदेएकद्विबहु
प्रथमथुडताम् थुडेताम् थुडन्ताम्
मध्यमथुडस्व थुडेथाम् थुडध्वम्
उत्तमथुडै थुडावहै थुडामहै


कर्मणिएकद्विबहु
प्रथमथुड्यताम् थुड्येताम् थुड्यन्ताम्
मध्यमथुड्यस्व थुड्येथाम् थुड्यध्वम्
उत्तमथुड्यै थुड्यावहै थुड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमथोडिष्यति थोडिष्यतः थोडिष्यन्ति
मध्यमथोडिष्यसि थोडिष्यथः थोडिष्यथ
उत्तमथोडिष्यामि थोडिष्यावः थोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमथोडिष्यते थोडिष्येते थोडिष्यन्ते
मध्यमथोडिष्यसे थोडिष्येथे थोडिष्यध्वे
उत्तमथोडिष्ये थोडिष्यावहे थोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमथोडिता थोडितारौ थोडितारः
मध्यमथोडितासि थोडितास्थः थोडितास्थ
उत्तमथोडितास्मि थोडितास्वः थोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतुथोड तुथुडतुः तुथुडुः
मध्यमतुथोडिथ तुथुडथुः तुथुड
उत्तमतुथोड तुथुडिव तुथुडिम


आत्मनेपदेएकद्विबहु
प्रथमतुथुडे तुथुडाते तुथुडिरे
मध्यमतुथुडिषे तुथुडाथे तुथुडिध्वे
उत्तमतुथुडे तुथुडिवहे तुथुडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमथुड्यात् थुड्यास्ताम् थुड्यासुः
मध्यमथुड्याः थुड्यास्तम् थुड्यास्त
उत्तमथुड्यासम् थुड्यास्व थुड्यास्म

कृदन्त

क्त
थुट्ट m. n. थुट्टा f.

क्तवतु
थुट्टवत् m. n. थुट्टवती f.

शतृ
थुडत् m. n. थुडन्ती f.

शानच्
थुडमान m. n. थुडमाना f.

शानच् कर्मणि
थुड्यमान m. n. थुड्यमाना f.

लुडादेश पर
थोडिष्यत् m. n. थोडिष्यन्ती f.

लुडादेश आत्म
थोडिष्यमाण m. n. थोडिष्यमाणा f.

तव्य
थोडितव्य m. n. थोडितव्या f.

यत्
थोड्य m. n. थोड्या f.

अनीयर्
थोडनीय m. n. थोडनीया f.

लिडादेश पर
तुथुड्वस् m. n. तुथुडुषी f.

लिडादेश आत्म
तुथुडान m. n. तुथुडाना f.

अव्यय

तुमुन्
थोडितुम्

क्त्वा
थुट्ट्वा

ल्यप्
॰थुड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria