Conjugation tables of ?tep

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttepāmi tepāvaḥ tepāmaḥ
Secondtepasi tepathaḥ tepatha
Thirdtepati tepataḥ tepanti


MiddleSingularDualPlural
Firsttepe tepāvahe tepāmahe
Secondtepase tepethe tepadhve
Thirdtepate tepete tepante


PassiveSingularDualPlural
Firsttepye tepyāvahe tepyāmahe
Secondtepyase tepyethe tepyadhve
Thirdtepyate tepyete tepyante


Imperfect

ActiveSingularDualPlural
Firstatepam atepāva atepāma
Secondatepaḥ atepatam atepata
Thirdatepat atepatām atepan


MiddleSingularDualPlural
Firstatepe atepāvahi atepāmahi
Secondatepathāḥ atepethām atepadhvam
Thirdatepata atepetām atepanta


PassiveSingularDualPlural
Firstatepye atepyāvahi atepyāmahi
Secondatepyathāḥ atepyethām atepyadhvam
Thirdatepyata atepyetām atepyanta


Optative

ActiveSingularDualPlural
Firsttepeyam tepeva tepema
Secondtepeḥ tepetam tepeta
Thirdtepet tepetām tepeyuḥ


MiddleSingularDualPlural
Firsttepeya tepevahi tepemahi
Secondtepethāḥ tepeyāthām tepedhvam
Thirdtepeta tepeyātām teperan


PassiveSingularDualPlural
Firsttepyeya tepyevahi tepyemahi
Secondtepyethāḥ tepyeyāthām tepyedhvam
Thirdtepyeta tepyeyātām tepyeran


Imperative

ActiveSingularDualPlural
Firsttepāni tepāva tepāma
Secondtepa tepatam tepata
Thirdtepatu tepatām tepantu


MiddleSingularDualPlural
Firsttepai tepāvahai tepāmahai
Secondtepasva tepethām tepadhvam
Thirdtepatām tepetām tepantām


PassiveSingularDualPlural
Firsttepyai tepyāvahai tepyāmahai
Secondtepyasva tepyethām tepyadhvam
Thirdtepyatām tepyetām tepyantām


Future

ActiveSingularDualPlural
Firsttepiṣyāmi tepiṣyāvaḥ tepiṣyāmaḥ
Secondtepiṣyasi tepiṣyathaḥ tepiṣyatha
Thirdtepiṣyati tepiṣyataḥ tepiṣyanti


MiddleSingularDualPlural
Firsttepiṣye tepiṣyāvahe tepiṣyāmahe
Secondtepiṣyase tepiṣyethe tepiṣyadhve
Thirdtepiṣyate tepiṣyete tepiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttepitāsmi tepitāsvaḥ tepitāsmaḥ
Secondtepitāsi tepitāsthaḥ tepitāstha
Thirdtepitā tepitārau tepitāraḥ


Perfect

ActiveSingularDualPlural
Firsttatepa tatepiva tatepima
Secondtatepitha tatepathuḥ tatepa
Thirdtatepa tatepatuḥ tatepuḥ


MiddleSingularDualPlural
Firsttatepe tatepivahe tatepimahe
Secondtatepiṣe tatepāthe tatepidhve
Thirdtatepe tatepāte tatepire


Benedictive

ActiveSingularDualPlural
Firsttepyāsam tepyāsva tepyāsma
Secondtepyāḥ tepyāstam tepyāsta
Thirdtepyāt tepyāstām tepyāsuḥ

Participles

Past Passive Participle
tepta m. n. teptā f.

Past Active Participle
teptavat m. n. teptavatī f.

Present Active Participle
tepat m. n. tepantī f.

Present Middle Participle
tepamāna m. n. tepamānā f.

Present Passive Participle
tepyamāna m. n. tepyamānā f.

Future Active Participle
tepiṣyat m. n. tepiṣyantī f.

Future Middle Participle
tepiṣyamāṇa m. n. tepiṣyamāṇā f.

Future Passive Participle
tepitavya m. n. tepitavyā f.

Future Passive Participle
tepya m. n. tepyā f.

Future Passive Participle
tepanīya m. n. tepanīyā f.

Perfect Active Participle
tatepvas m. n. tatepuṣī f.

Perfect Middle Participle
tatepāna m. n. tatepānā f.

Indeclinable forms

Infinitive
tepitum

Absolutive
teptvā

Absolutive
-tepya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria