Declension table of ?tepyamāna

Deva

MasculineSingularDualPlural
Nominativetepyamānaḥ tepyamānau tepyamānāḥ
Vocativetepyamāna tepyamānau tepyamānāḥ
Accusativetepyamānam tepyamānau tepyamānān
Instrumentaltepyamānena tepyamānābhyām tepyamānaiḥ tepyamānebhiḥ
Dativetepyamānāya tepyamānābhyām tepyamānebhyaḥ
Ablativetepyamānāt tepyamānābhyām tepyamānebhyaḥ
Genitivetepyamānasya tepyamānayoḥ tepyamānānām
Locativetepyamāne tepyamānayoḥ tepyamāneṣu

Compound tepyamāna -

Adverb -tepyamānam -tepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria