Declension table of ?tatepvas

Deva

NeuterSingularDualPlural
Nominativetatepvat tatepuṣī tatepvāṃsi
Vocativetatepvat tatepuṣī tatepvāṃsi
Accusativetatepvat tatepuṣī tatepvāṃsi
Instrumentaltatepuṣā tatepvadbhyām tatepvadbhiḥ
Dativetatepuṣe tatepvadbhyām tatepvadbhyaḥ
Ablativetatepuṣaḥ tatepvadbhyām tatepvadbhyaḥ
Genitivetatepuṣaḥ tatepuṣoḥ tatepuṣām
Locativetatepuṣi tatepuṣoḥ tatepvatsu

Compound tatepvat -

Adverb -tatepvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria