Declension table of ?tepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativetepiṣyamāṇam tepiṣyamāṇe tepiṣyamāṇāni
Vocativetepiṣyamāṇa tepiṣyamāṇe tepiṣyamāṇāni
Accusativetepiṣyamāṇam tepiṣyamāṇe tepiṣyamāṇāni
Instrumentaltepiṣyamāṇena tepiṣyamāṇābhyām tepiṣyamāṇaiḥ
Dativetepiṣyamāṇāya tepiṣyamāṇābhyām tepiṣyamāṇebhyaḥ
Ablativetepiṣyamāṇāt tepiṣyamāṇābhyām tepiṣyamāṇebhyaḥ
Genitivetepiṣyamāṇasya tepiṣyamāṇayoḥ tepiṣyamāṇānām
Locativetepiṣyamāṇe tepiṣyamāṇayoḥ tepiṣyamāṇeṣu

Compound tepiṣyamāṇa -

Adverb -tepiṣyamāṇam -tepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria