Declension table of ?tatepvas

Deva

MasculineSingularDualPlural
Nominativetatepvān tatepvāṃsau tatepvāṃsaḥ
Vocativetatepvan tatepvāṃsau tatepvāṃsaḥ
Accusativetatepvāṃsam tatepvāṃsau tatepuṣaḥ
Instrumentaltatepuṣā tatepvadbhyām tatepvadbhiḥ
Dativetatepuṣe tatepvadbhyām tatepvadbhyaḥ
Ablativetatepuṣaḥ tatepvadbhyām tatepvadbhyaḥ
Genitivetatepuṣaḥ tatepuṣoḥ tatepuṣām
Locativetatepuṣi tatepuṣoḥ tatepvatsu

Compound tatepvat -

Adverb -tatepvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria