Declension table of ?teptavat

Deva

MasculineSingularDualPlural
Nominativeteptavān teptavantau teptavantaḥ
Vocativeteptavan teptavantau teptavantaḥ
Accusativeteptavantam teptavantau teptavataḥ
Instrumentalteptavatā teptavadbhyām teptavadbhiḥ
Dativeteptavate teptavadbhyām teptavadbhyaḥ
Ablativeteptavataḥ teptavadbhyām teptavadbhyaḥ
Genitiveteptavataḥ teptavatoḥ teptavatām
Locativeteptavati teptavatoḥ teptavatsu

Compound teptavat -

Adverb -teptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria