Conjugation tables of stubh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststobhāmi stobhāvaḥ stobhāmaḥ
Secondstobhasi stobhathaḥ stobhatha
Thirdstobhati stobhataḥ stobhanti


PassiveSingularDualPlural
Firststubhye stubhyāvahe stubhyāmahe
Secondstubhyase stubhyethe stubhyadhve
Thirdstubhyate stubhyete stubhyante


Imperfect

ActiveSingularDualPlural
Firstastobham astobhāva astobhāma
Secondastobhaḥ astobhatam astobhata
Thirdastobhat astobhatām astobhan


PassiveSingularDualPlural
Firstastubhye astubhyāvahi astubhyāmahi
Secondastubhyathāḥ astubhyethām astubhyadhvam
Thirdastubhyata astubhyetām astubhyanta


Optative

ActiveSingularDualPlural
Firststobheyam stobheva stobhema
Secondstobheḥ stobhetam stobheta
Thirdstobhet stobhetām stobheyuḥ


PassiveSingularDualPlural
Firststubhyeya stubhyevahi stubhyemahi
Secondstubhyethāḥ stubhyeyāthām stubhyedhvam
Thirdstubhyeta stubhyeyātām stubhyeran


Imperative

ActiveSingularDualPlural
Firststobhāni stobhāva stobhāma
Secondstobha stobhatam stobhata
Thirdstobhatu stobhatām stobhantu


PassiveSingularDualPlural
Firststubhyai stubhyāvahai stubhyāmahai
Secondstubhyasva stubhyethām stubhyadhvam
Thirdstubhyatām stubhyetām stubhyantām


Future

ActiveSingularDualPlural
Firststobhiṣyāmi stobhiṣyāvaḥ stobhiṣyāmaḥ
Secondstobhiṣyasi stobhiṣyathaḥ stobhiṣyatha
Thirdstobhiṣyati stobhiṣyataḥ stobhiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firststobhitāsmi stobhitāsvaḥ stobhitāsmaḥ
Secondstobhitāsi stobhitāsthaḥ stobhitāstha
Thirdstobhitā stobhitārau stobhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttuṣṭobha tuṣṭubhiva tuṣṭubhima
Secondtuṣṭobhitha tuṣṭubhathuḥ tuṣṭubha
Thirdtuṣṭobha tuṣṭubhatuḥ tuṣṭubhuḥ


Benedictive

ActiveSingularDualPlural
Firststubhyāsam stubhyāsva stubhyāsma
Secondstubhyāḥ stubhyāstam stubhyāsta
Thirdstubhyāt stubhyāstām stubhyāsuḥ

Participles

Past Passive Participle
stubdha m. n. stubdhā f.

Past Active Participle
stubdhavat m. n. stubdhavatī f.

Present Active Participle
stobhat m. n. stobhantī f.

Present Passive Participle
stubhyamāna m. n. stubhyamānā f.

Future Active Participle
stobhiṣyat m. n. stobhiṣyantī f.

Future Passive Participle
stobhitavya m. n. stobhitavyā f.

Future Passive Participle
stobhya m. n. stobhyā f.

Future Passive Participle
stobhanīya m. n. stobhanīyā f.

Perfect Active Participle
tuṣṭubhvas m. n. tuṣṭubhuṣī f.

Indeclinable forms

Infinitive
stobhitum

Absolutive
stobhitvā

Absolutive
stubhitvā

Absolutive
stubdhvā

Absolutive
-stubhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria