Declension table of ?stobhantī

Deva

FeminineSingularDualPlural
Nominativestobhantī stobhantyau stobhantyaḥ
Vocativestobhanti stobhantyau stobhantyaḥ
Accusativestobhantīm stobhantyau stobhantīḥ
Instrumentalstobhantyā stobhantībhyām stobhantībhiḥ
Dativestobhantyai stobhantībhyām stobhantībhyaḥ
Ablativestobhantyāḥ stobhantībhyām stobhantībhyaḥ
Genitivestobhantyāḥ stobhantyoḥ stobhantīnām
Locativestobhantyām stobhantyoḥ stobhantīṣu

Compound stobhanti - stobhantī -

Adverb -stobhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria