Declension table of ?stubhyamānā

Deva

FeminineSingularDualPlural
Nominativestubhyamānā stubhyamāne stubhyamānāḥ
Vocativestubhyamāne stubhyamāne stubhyamānāḥ
Accusativestubhyamānām stubhyamāne stubhyamānāḥ
Instrumentalstubhyamānayā stubhyamānābhyām stubhyamānābhiḥ
Dativestubhyamānāyai stubhyamānābhyām stubhyamānābhyaḥ
Ablativestubhyamānāyāḥ stubhyamānābhyām stubhyamānābhyaḥ
Genitivestubhyamānāyāḥ stubhyamānayoḥ stubhyamānānām
Locativestubhyamānāyām stubhyamānayoḥ stubhyamānāsu

Adverb -stubhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria