Declension table of ?stobhat

Deva

NeuterSingularDualPlural
Nominativestobhat stobhantī stobhatī stobhanti
Vocativestobhat stobhantī stobhatī stobhanti
Accusativestobhat stobhantī stobhatī stobhanti
Instrumentalstobhatā stobhadbhyām stobhadbhiḥ
Dativestobhate stobhadbhyām stobhadbhyaḥ
Ablativestobhataḥ stobhadbhyām stobhadbhyaḥ
Genitivestobhataḥ stobhatoḥ stobhatām
Locativestobhati stobhatoḥ stobhatsu

Adverb -stobhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria