Declension table of stubdha

Deva

MasculineSingularDualPlural
Nominativestubdhaḥ stubdhau stubdhāḥ
Vocativestubdha stubdhau stubdhāḥ
Accusativestubdham stubdhau stubdhān
Instrumentalstubdhena stubdhābhyām stubdhaiḥ stubdhebhiḥ
Dativestubdhāya stubdhābhyām stubdhebhyaḥ
Ablativestubdhāt stubdhābhyām stubdhebhyaḥ
Genitivestubdhasya stubdhayoḥ stubdhānām
Locativestubdhe stubdhayoḥ stubdheṣu

Compound stubdha -

Adverb -stubdham -stubdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria