Declension table of ?stobhat

Deva

MasculineSingularDualPlural
Nominativestobhan stobhantau stobhantaḥ
Vocativestobhan stobhantau stobhantaḥ
Accusativestobhantam stobhantau stobhataḥ
Instrumentalstobhatā stobhadbhyām stobhadbhiḥ
Dativestobhate stobhadbhyām stobhadbhyaḥ
Ablativestobhataḥ stobhadbhyām stobhadbhyaḥ
Genitivestobhataḥ stobhatoḥ stobhatām
Locativestobhati stobhatoḥ stobhatsu

Compound stobhat -

Adverb -stobhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria