Conjugation tables of ?spaś

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstspaśayāmi spaśayāvaḥ spaśayāmaḥ
Secondspaśayasi spaśayathaḥ spaśayatha
Thirdspaśayati spaśayataḥ spaśayanti


MiddleSingularDualPlural
Firstspaśaye spaśayāvahe spaśayāmahe
Secondspaśayase spaśayethe spaśayadhve
Thirdspaśayate spaśayete spaśayante


PassiveSingularDualPlural
Firstspaśye spaśyāvahe spaśyāmahe
Secondspaśyase spaśyethe spaśyadhve
Thirdspaśyate spaśyete spaśyante


Imperfect

ActiveSingularDualPlural
Firstaspaśayam aspaśayāva aspaśayāma
Secondaspaśayaḥ aspaśayatam aspaśayata
Thirdaspaśayat aspaśayatām aspaśayan


MiddleSingularDualPlural
Firstaspaśaye aspaśayāvahi aspaśayāmahi
Secondaspaśayathāḥ aspaśayethām aspaśayadhvam
Thirdaspaśayata aspaśayetām aspaśayanta


PassiveSingularDualPlural
Firstaspaśye aspaśyāvahi aspaśyāmahi
Secondaspaśyathāḥ aspaśyethām aspaśyadhvam
Thirdaspaśyata aspaśyetām aspaśyanta


Optative

ActiveSingularDualPlural
Firstspaśayeyam spaśayeva spaśayema
Secondspaśayeḥ spaśayetam spaśayeta
Thirdspaśayet spaśayetām spaśayeyuḥ


MiddleSingularDualPlural
Firstspaśayeya spaśayevahi spaśayemahi
Secondspaśayethāḥ spaśayeyāthām spaśayedhvam
Thirdspaśayeta spaśayeyātām spaśayeran


PassiveSingularDualPlural
Firstspaśyeya spaśyevahi spaśyemahi
Secondspaśyethāḥ spaśyeyāthām spaśyedhvam
Thirdspaśyeta spaśyeyātām spaśyeran


Imperative

ActiveSingularDualPlural
Firstspaśayāni spaśayāva spaśayāma
Secondspaśaya spaśayatam spaśayata
Thirdspaśayatu spaśayatām spaśayantu


MiddleSingularDualPlural
Firstspaśayai spaśayāvahai spaśayāmahai
Secondspaśayasva spaśayethām spaśayadhvam
Thirdspaśayatām spaśayetām spaśayantām


PassiveSingularDualPlural
Firstspaśyai spaśyāvahai spaśyāmahai
Secondspaśyasva spaśyethām spaśyadhvam
Thirdspaśyatām spaśyetām spaśyantām


Future

ActiveSingularDualPlural
Firstspaśayiṣyāmi spaśayiṣyāvaḥ spaśayiṣyāmaḥ
Secondspaśayiṣyasi spaśayiṣyathaḥ spaśayiṣyatha
Thirdspaśayiṣyati spaśayiṣyataḥ spaśayiṣyanti


MiddleSingularDualPlural
Firstspaśayiṣye spaśayiṣyāvahe spaśayiṣyāmahe
Secondspaśayiṣyase spaśayiṣyethe spaśayiṣyadhve
Thirdspaśayiṣyate spaśayiṣyete spaśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstspaśayitāsmi spaśayitāsvaḥ spaśayitāsmaḥ
Secondspaśayitāsi spaśayitāsthaḥ spaśayitāstha
Thirdspaśayitā spaśayitārau spaśayitāraḥ

Participles

Past Passive Participle
spaśita m. n. spaśitā f.

Past Active Participle
spaśitavat m. n. spaśitavatī f.

Present Active Participle
spaśayat m. n. spaśayantī f.

Present Middle Participle
spaśayamāna m. n. spaśayamānā f.

Present Passive Participle
spaśyamāna m. n. spaśyamānā f.

Future Active Participle
spaśayiṣyat m. n. spaśayiṣyantī f.

Future Middle Participle
spaśayiṣyamāṇa m. n. spaśayiṣyamāṇā f.

Future Passive Participle
spaśayitavya m. n. spaśayitavyā f.

Future Passive Participle
spaśya m. n. spaśyā f.

Future Passive Participle
spaśanīya m. n. spaśanīyā f.

Indeclinable forms

Infinitive
spaśayitum

Absolutive
spaśayitvā

Absolutive
-spaśayya

Periphrastic Perfect
spaśayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria