Declension table of ?spaśitavat

Deva

NeuterSingularDualPlural
Nominativespaśitavat spaśitavantī spaśitavatī spaśitavanti
Vocativespaśitavat spaśitavantī spaśitavatī spaśitavanti
Accusativespaśitavat spaśitavantī spaśitavatī spaśitavanti
Instrumentalspaśitavatā spaśitavadbhyām spaśitavadbhiḥ
Dativespaśitavate spaśitavadbhyām spaśitavadbhyaḥ
Ablativespaśitavataḥ spaśitavadbhyām spaśitavadbhyaḥ
Genitivespaśitavataḥ spaśitavatoḥ spaśitavatām
Locativespaśitavati spaśitavatoḥ spaśitavatsu

Adverb -spaśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria