Declension table of ?spaśitavat

Deva

MasculineSingularDualPlural
Nominativespaśitavān spaśitavantau spaśitavantaḥ
Vocativespaśitavan spaśitavantau spaśitavantaḥ
Accusativespaśitavantam spaśitavantau spaśitavataḥ
Instrumentalspaśitavatā spaśitavadbhyām spaśitavadbhiḥ
Dativespaśitavate spaśitavadbhyām spaśitavadbhyaḥ
Ablativespaśitavataḥ spaśitavadbhyām spaśitavadbhyaḥ
Genitivespaśitavataḥ spaśitavatoḥ spaśitavatām
Locativespaśitavati spaśitavatoḥ spaśitavatsu

Compound spaśitavat -

Adverb -spaśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria