Declension table of ?spaśita

Deva

NeuterSingularDualPlural
Nominativespaśitam spaśite spaśitāni
Vocativespaśita spaśite spaśitāni
Accusativespaśitam spaśite spaśitāni
Instrumentalspaśitena spaśitābhyām spaśitaiḥ
Dativespaśitāya spaśitābhyām spaśitebhyaḥ
Ablativespaśitāt spaśitābhyām spaśitebhyaḥ
Genitivespaśitasya spaśitayoḥ spaśitānām
Locativespaśite spaśitayoḥ spaśiteṣu

Compound spaśita -

Adverb -spaśitam -spaśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria