Declension table of ?spaśitavatī

Deva

FeminineSingularDualPlural
Nominativespaśitavatī spaśitavatyau spaśitavatyaḥ
Vocativespaśitavati spaśitavatyau spaśitavatyaḥ
Accusativespaśitavatīm spaśitavatyau spaśitavatīḥ
Instrumentalspaśitavatyā spaśitavatībhyām spaśitavatībhiḥ
Dativespaśitavatyai spaśitavatībhyām spaśitavatībhyaḥ
Ablativespaśitavatyāḥ spaśitavatībhyām spaśitavatībhyaḥ
Genitivespaśitavatyāḥ spaśitavatyoḥ spaśitavatīnām
Locativespaśitavatyām spaśitavatyoḥ spaśitavatīṣu

Compound spaśitavati - spaśitavatī -

Adverb -spaśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria