तिङन्तावली ?स्पश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्पशयति स्पशयतः स्पशयन्ति
मध्यमस्पशयसि स्पशयथः स्पशयथ
उत्तमस्पशयामि स्पशयावः स्पशयामः


आत्मनेपदेएकद्विबहु
प्रथमस्पशयते स्पशयेते स्पशयन्ते
मध्यमस्पशयसे स्पशयेथे स्पशयध्वे
उत्तमस्पशये स्पशयावहे स्पशयामहे


कर्मणिएकद्विबहु
प्रथमस्पश्यते स्पश्येते स्पश्यन्ते
मध्यमस्पश्यसे स्पश्येथे स्पश्यध्वे
उत्तमस्पश्ये स्पश्यावहे स्पश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्पशयत् अस्पशयताम् अस्पशयन्
मध्यमअस्पशयः अस्पशयतम् अस्पशयत
उत्तमअस्पशयम् अस्पशयाव अस्पशयाम


आत्मनेपदेएकद्विबहु
प्रथमअस्पशयत अस्पशयेताम् अस्पशयन्त
मध्यमअस्पशयथाः अस्पशयेथाम् अस्पशयध्वम्
उत्तमअस्पशये अस्पशयावहि अस्पशयामहि


कर्मणिएकद्विबहु
प्रथमअस्पश्यत अस्पश्येताम् अस्पश्यन्त
मध्यमअस्पश्यथाः अस्पश्येथाम् अस्पश्यध्वम्
उत्तमअस्पश्ये अस्पश्यावहि अस्पश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्पशयेत् स्पशयेताम् स्पशयेयुः
मध्यमस्पशयेः स्पशयेतम् स्पशयेत
उत्तमस्पशयेयम् स्पशयेव स्पशयेम


आत्मनेपदेएकद्विबहु
प्रथमस्पशयेत स्पशयेयाताम् स्पशयेरन्
मध्यमस्पशयेथाः स्पशयेयाथाम् स्पशयेध्वम्
उत्तमस्पशयेय स्पशयेवहि स्पशयेमहि


कर्मणिएकद्विबहु
प्रथमस्पश्येत स्पश्येयाताम् स्पश्येरन्
मध्यमस्पश्येथाः स्पश्येयाथाम् स्पश्येध्वम्
उत्तमस्पश्येय स्पश्येवहि स्पश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्पशयतु स्पशयताम् स्पशयन्तु
मध्यमस्पशय स्पशयतम् स्पशयत
उत्तमस्पशयानि स्पशयाव स्पशयाम


आत्मनेपदेएकद्विबहु
प्रथमस्पशयताम् स्पशयेताम् स्पशयन्ताम्
मध्यमस्पशयस्व स्पशयेथाम् स्पशयध्वम्
उत्तमस्पशयै स्पशयावहै स्पशयामहै


कर्मणिएकद्विबहु
प्रथमस्पश्यताम् स्पश्येताम् स्पश्यन्ताम्
मध्यमस्पश्यस्व स्पश्येथाम् स्पश्यध्वम्
उत्तमस्पश्यै स्पश्यावहै स्पश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्पशयिष्यति स्पशयिष्यतः स्पशयिष्यन्ति
मध्यमस्पशयिष्यसि स्पशयिष्यथः स्पशयिष्यथ
उत्तमस्पशयिष्यामि स्पशयिष्यावः स्पशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्पशयिष्यते स्पशयिष्येते स्पशयिष्यन्ते
मध्यमस्पशयिष्यसे स्पशयिष्येथे स्पशयिष्यध्वे
उत्तमस्पशयिष्ये स्पशयिष्यावहे स्पशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्पशयिता स्पशयितारौ स्पशयितारः
मध्यमस्पशयितासि स्पशयितास्थः स्पशयितास्थ
उत्तमस्पशयितास्मि स्पशयितास्वः स्पशयितास्मः

कृदन्त

क्त
स्पशित m. n. स्पशिता f.

क्तवतु
स्पशितवत् m. n. स्पशितवती f.

शतृ
स्पशयत् m. n. स्पशयन्ती f.

शानच्
स्पशयमान m. n. स्पशयमाना f.

शानच् कर्मणि
स्पश्यमान m. n. स्पश्यमाना f.

लुडादेश पर
स्पशयिष्यत् m. n. स्पशयिष्यन्ती f.

लुडादेश आत्म
स्पशयिष्यमाण m. n. स्पशयिष्यमाणा f.

तव्य
स्पशयितव्य m. n. स्पशयितव्या f.

यत्
स्पश्य m. n. स्पश्या f.

अनीयर्
स्पशनीय m. n. स्पशनीया f.

अव्यय

तुमुन्
स्पशयितुम्

क्त्वा
स्पशयित्वा

ल्यप्
॰स्पशय्य

लिट्
स्पशयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria