Conjugation tables of skambh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskabhnomi skabhnuvaḥ skabhnumaḥ
Secondskabhnoṣi skabhnuthaḥ skabhnutha
Thirdskabhnoti skabhnutaḥ skabhnuvanti


MiddleSingularDualPlural
Firstskabhnuve skabhnuvahe skabhnumahe
Secondskabhnuṣe skabhnuvāthe skabhnudhve
Thirdskabhnute skabhnuvāte skabhnuvate


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskabhnavam askabhnuva askabhnuma
Secondaskabhnoḥ askabhnutam askabhnuta
Thirdaskabhnot askabhnutām askabhnuvan


MiddleSingularDualPlural
Firstaskabhnuvi askabhnuvahi askabhnumahi
Secondaskabhnuthāḥ askabhnuvāthām askabhnudhvam
Thirdaskabhnuta askabhnuvātām askabhnuvata


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskabhnuyām skabhnuyāva skabhnuyāma
Secondskabhnuyāḥ skabhnuyātam skabhnuyāta
Thirdskabhnuyāt skabhnuyātām skabhnuyuḥ


MiddleSingularDualPlural
Firstskabhnuvīya skabhnuvīvahi skabhnuvīmahi
Secondskabhnuvīthāḥ skabhnuvīyāthām skabhnuvīdhvam
Thirdskabhnuvīta skabhnuvīyātām skabhnuvīran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskabhnavāni skabhnavāva skabhnavāma
Secondskabhnuhi skabhnutam skabhnuta
Thirdskabhnotu skabhnutām skabhnuvantu


MiddleSingularDualPlural
Firstskabhnavai skabhnavāvahai skabhnavāmahai
Secondskabhnuṣva skabhnuvāthām skabhnudhvam
Thirdskabhnutām skabhnuvātām skabhnuvatām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskambhiṣyāmi skambhiṣyāvaḥ skambhiṣyāmaḥ
Secondskambhiṣyasi skambhiṣyathaḥ skambhiṣyatha
Thirdskambhiṣyati skambhiṣyataḥ skambhiṣyanti


MiddleSingularDualPlural
Firstskambhiṣye skambhiṣyāvahe skambhiṣyāmahe
Secondskambhiṣyase skambhiṣyethe skambhiṣyadhve
Thirdskambhiṣyate skambhiṣyete skambhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskambhitāsmi skambhitāsvaḥ skambhitāsmaḥ
Secondskambhitāsi skambhitāsthaḥ skambhitāstha
Thirdskambhitā skambhitārau skambhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskambha caskambhiva caskambhima
Secondcaskambhitha caskambhathuḥ caskambha
Thirdcaskambha caskambhatuḥ caskambhuḥ


MiddleSingularDualPlural
Firstcaskambhe caskambhivahe caskambhimahe
Secondcaskambhiṣe caskambhāthe caskambhidhve
Thirdcaskambhe caskambhāte caskambhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skambhita m. n. skambhitā f.

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Past Active Participle
skambhitavat m. n. skambhitavatī f.

Present Active Participle
skabhnuvat m. n. skabhnuvatī f.

Present Middle Participle
skabhnvāna m. n. skabhnvānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skambhiṣyat m. n. skambhiṣyantī f.

Future Middle Participle
skambhiṣyamāṇa m. n. skambhiṣyamāṇā f.

Future Passive Participle
skambhitavya m. n. skambhitavyā f.

Future Passive Participle
skambhya m. n. skambhyā f.

Future Passive Participle
skambhanīya m. n. skambhanīyā f.

Perfect Active Participle
caskambhvas m. n. caskambhuṣī f.

Perfect Middle Participle
caskambhāna m. n. caskambhānā f.

Indeclinable forms

Infinitive
skambhitum

Absolutive
skambhitvā

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria