Declension table of ?skambhitavat

Deva

MasculineSingularDualPlural
Nominativeskambhitavān skambhitavantau skambhitavantaḥ
Vocativeskambhitavan skambhitavantau skambhitavantaḥ
Accusativeskambhitavantam skambhitavantau skambhitavataḥ
Instrumentalskambhitavatā skambhitavadbhyām skambhitavadbhiḥ
Dativeskambhitavate skambhitavadbhyām skambhitavadbhyaḥ
Ablativeskambhitavataḥ skambhitavadbhyām skambhitavadbhyaḥ
Genitiveskambhitavataḥ skambhitavatoḥ skambhitavatām
Locativeskambhitavati skambhitavatoḥ skambhitavatsu

Compound skambhitavat -

Adverb -skambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria