Declension table of ?skambhitā

Deva

FeminineSingularDualPlural
Nominativeskambhitā skambhite skambhitāḥ
Vocativeskambhite skambhite skambhitāḥ
Accusativeskambhitām skambhite skambhitāḥ
Instrumentalskambhitayā skambhitābhyām skambhitābhiḥ
Dativeskambhitāyai skambhitābhyām skambhitābhyaḥ
Ablativeskambhitāyāḥ skambhitābhyām skambhitābhyaḥ
Genitiveskambhitāyāḥ skambhitayoḥ skambhitānām
Locativeskambhitāyām skambhitayoḥ skambhitāsu

Adverb -skambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria