Declension table of ?skambhya

Deva

NeuterSingularDualPlural
Nominativeskambhyam skambhye skambhyāni
Vocativeskambhya skambhye skambhyāni
Accusativeskambhyam skambhye skambhyāni
Instrumentalskambhyena skambhyābhyām skambhyaiḥ
Dativeskambhyāya skambhyābhyām skambhyebhyaḥ
Ablativeskambhyāt skambhyābhyām skambhyebhyaḥ
Genitiveskambhyasya skambhyayoḥ skambhyānām
Locativeskambhye skambhyayoḥ skambhyeṣu

Compound skambhya -

Adverb -skambhyam -skambhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria