Declension table of ?skambhitavatī

Deva

FeminineSingularDualPlural
Nominativeskambhitavatī skambhitavatyau skambhitavatyaḥ
Vocativeskambhitavati skambhitavatyau skambhitavatyaḥ
Accusativeskambhitavatīm skambhitavatyau skambhitavatīḥ
Instrumentalskambhitavatyā skambhitavatībhyām skambhitavatībhiḥ
Dativeskambhitavatyai skambhitavatībhyām skambhitavatībhyaḥ
Ablativeskambhitavatyāḥ skambhitavatībhyām skambhitavatībhyaḥ
Genitiveskambhitavatyāḥ skambhitavatyoḥ skambhitavatīnām
Locativeskambhitavatyām skambhitavatyoḥ skambhitavatīṣu

Compound skambhitavati - skambhitavatī -

Adverb -skambhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria