Declension table of ?skabhnuvat

Deva

NeuterSingularDualPlural
Nominativeskabhnuvat skabhnuvantī skabhnuvatī skabhnuvanti
Vocativeskabhnuvat skabhnuvantī skabhnuvatī skabhnuvanti
Accusativeskabhnuvat skabhnuvantī skabhnuvatī skabhnuvanti
Instrumentalskabhnuvatā skabhnuvadbhyām skabhnuvadbhiḥ
Dativeskabhnuvate skabhnuvadbhyām skabhnuvadbhyaḥ
Ablativeskabhnuvataḥ skabhnuvadbhyām skabhnuvadbhyaḥ
Genitiveskabhnuvataḥ skabhnuvatoḥ skabhnuvatām
Locativeskabhnuvati skabhnuvatoḥ skabhnuvatsu

Adverb -skabhnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria