Conjugation tables of skambh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskambhāmi skambhāvaḥ skambhāmaḥ
Secondskambhasi skambhathaḥ skambhatha
Thirdskambhati skambhataḥ skambhanti


MiddleSingularDualPlural
Firstskambhe skambhāvahe skambhāmahe
Secondskambhase skambhethe skambhadhve
Thirdskambhate skambhete skambhante


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskambham askambhāva askambhāma
Secondaskambhaḥ askambhatam askambhata
Thirdaskambhat askambhatām askambhan


MiddleSingularDualPlural
Firstaskambhe askambhāvahi askambhāmahi
Secondaskambhathāḥ askambhethām askambhadhvam
Thirdaskambhata askambhetām askambhanta


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskambheyam skambheva skambhema
Secondskambheḥ skambhetam skambheta
Thirdskambhet skambhetām skambheyuḥ


MiddleSingularDualPlural
Firstskambheya skambhevahi skambhemahi
Secondskambhethāḥ skambheyāthām skambhedhvam
Thirdskambheta skambheyātām skambheran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskambhāni skambhāva skambhāma
Secondskambha skambhatam skambhata
Thirdskambhatu skambhatām skambhantu


MiddleSingularDualPlural
Firstskambhai skambhāvahai skambhāmahai
Secondskambhasva skambhethām skambhadhvam
Thirdskambhatām skambhetām skambhantām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskambhiṣyāmi skambhiṣyāvaḥ skambhiṣyāmaḥ
Secondskambhiṣyasi skambhiṣyathaḥ skambhiṣyatha
Thirdskambhiṣyati skambhiṣyataḥ skambhiṣyanti


MiddleSingularDualPlural
Firstskambhiṣye skambhiṣyāvahe skambhiṣyāmahe
Secondskambhiṣyase skambhiṣyethe skambhiṣyadhve
Thirdskambhiṣyate skambhiṣyete skambhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskambhitāsmi skambhitāsvaḥ skambhitāsmaḥ
Secondskambhitāsi skambhitāsthaḥ skambhitāstha
Thirdskambhitā skambhitārau skambhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskambha caskambhiva caskambhima
Secondcaskambhitha caskambhathuḥ caskambha
Thirdcaskambha caskambhatuḥ caskambhuḥ


MiddleSingularDualPlural
Firstcaskambhe caskambhivahe caskambhimahe
Secondcaskambhiṣe caskambhāthe caskambhidhve
Thirdcaskambhe caskambhāte caskambhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skambhita m. n. skambhitā f.

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Past Active Participle
skambhitavat m. n. skambhitavatī f.

Present Active Participle
skambhat m. n. skambhantī f.

Present Middle Participle
skambhamāna m. n. skambhamānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skambhiṣyat m. n. skambhiṣyantī f.

Future Middle Participle
skambhiṣyamāṇa m. n. skambhiṣyamāṇā f.

Future Passive Participle
skambhitavya m. n. skambhitavyā f.

Future Passive Participle
skambhya m. n. skambhyā f.

Future Passive Participle
skambhanīya m. n. skambhanīyā f.

Perfect Active Participle
caskambhvas m. n. caskambhuṣī f.

Perfect Middle Participle
caskambhāna m. n. caskambhānā f.

Indeclinable forms

Infinitive
skambhitum

Absolutive
skambhitvā

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria