तिङन्तावली स्कम्भ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कम्भति स्कम्भतः स्कम्भन्ति
मध्यमस्कम्भसि स्कम्भथः स्कम्भथ
उत्तमस्कम्भामि स्कम्भावः स्कम्भामः


आत्मनेपदेएकद्विबहु
प्रथमस्कम्भते स्कम्भेते स्कम्भन्ते
मध्यमस्कम्भसे स्कम्भेथे स्कम्भध्वे
उत्तमस्कम्भे स्कम्भावहे स्कम्भामहे


कर्मणिएकद्विबहु
प्रथमस्कभ्यते स्कभ्येते स्कभ्यन्ते
मध्यमस्कभ्यसे स्कभ्येथे स्कभ्यध्वे
उत्तमस्कभ्ये स्कभ्यावहे स्कभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कम्भत् अस्कम्भताम् अस्कम्भन्
मध्यमअस्कम्भः अस्कम्भतम् अस्कम्भत
उत्तमअस्कम्भम् अस्कम्भाव अस्कम्भाम


आत्मनेपदेएकद्विबहु
प्रथमअस्कम्भत अस्कम्भेताम् अस्कम्भन्त
मध्यमअस्कम्भथाः अस्कम्भेथाम् अस्कम्भध्वम्
उत्तमअस्कम्भे अस्कम्भावहि अस्कम्भामहि


कर्मणिएकद्विबहु
प्रथमअस्कभ्यत अस्कभ्येताम् अस्कभ्यन्त
मध्यमअस्कभ्यथाः अस्कभ्येथाम् अस्कभ्यध्वम्
उत्तमअस्कभ्ये अस्कभ्यावहि अस्कभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कम्भेत् स्कम्भेताम् स्कम्भेयुः
मध्यमस्कम्भेः स्कम्भेतम् स्कम्भेत
उत्तमस्कम्भेयम् स्कम्भेव स्कम्भेम


आत्मनेपदेएकद्विबहु
प्रथमस्कम्भेत स्कम्भेयाताम् स्कम्भेरन्
मध्यमस्कम्भेथाः स्कम्भेयाथाम् स्कम्भेध्वम्
उत्तमस्कम्भेय स्कम्भेवहि स्कम्भेमहि


कर्मणिएकद्विबहु
प्रथमस्कभ्येत स्कभ्येयाताम् स्कभ्येरन्
मध्यमस्कभ्येथाः स्कभ्येयाथाम् स्कभ्येध्वम्
उत्तमस्कभ्येय स्कभ्येवहि स्कभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कम्भतु स्कम्भताम् स्कम्भन्तु
मध्यमस्कम्भ स्कम्भतम् स्कम्भत
उत्तमस्कम्भानि स्कम्भाव स्कम्भाम


आत्मनेपदेएकद्विबहु
प्रथमस्कम्भताम् स्कम्भेताम् स्कम्भन्ताम्
मध्यमस्कम्भस्व स्कम्भेथाम् स्कम्भध्वम्
उत्तमस्कम्भै स्कम्भावहै स्कम्भामहै


कर्मणिएकद्विबहु
प्रथमस्कभ्यताम् स्कभ्येताम् स्कभ्यन्ताम्
मध्यमस्कभ्यस्व स्कभ्येथाम् स्कभ्यध्वम्
उत्तमस्कभ्यै स्कभ्यावहै स्कभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कम्भिष्यति स्कम्भिष्यतः स्कम्भिष्यन्ति
मध्यमस्कम्भिष्यसि स्कम्भिष्यथः स्कम्भिष्यथ
उत्तमस्कम्भिष्यामि स्कम्भिष्यावः स्कम्भिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कम्भिष्यते स्कम्भिष्येते स्कम्भिष्यन्ते
मध्यमस्कम्भिष्यसे स्कम्भिष्येथे स्कम्भिष्यध्वे
उत्तमस्कम्भिष्ये स्कम्भिष्यावहे स्कम्भिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कम्भिता स्कम्भितारौ स्कम्भितारः
मध्यमस्कम्भितासि स्कम्भितास्थः स्कम्भितास्थ
उत्तमस्कम्भितास्मि स्कम्भितास्वः स्कम्भितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचस्कम्भ चस्कम्भतुः चस्कम्भुः
मध्यमचस्कम्भिथ चस्कम्भथुः चस्कम्भ
उत्तमचस्कम्भ चस्कम्भिव चस्कम्भिम


आत्मनेपदेएकद्विबहु
प्रथमचस्कम्भे चस्कम्भाते चस्कम्भिरे
मध्यमचस्कम्भिषे चस्कम्भाथे चस्कम्भिध्वे
उत्तमचस्कम्भे चस्कम्भिवहे चस्कम्भिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्यात् स्कभ्यास्ताम् स्कभ्यासुः
मध्यमस्कभ्याः स्कभ्यास्तम् स्कभ्यास्त
उत्तमस्कभ्यासम् स्कभ्यास्व स्कभ्यास्म

कृदन्त

क्त
स्कम्भित m. n. स्कम्भिता f.

क्त
स्कब्ध m. n. स्कब्धा f.

क्तवतु
स्कब्धवत् m. n. स्कब्धवती f.

क्तवतु
स्कम्भितवत् m. n. स्कम्भितवती f.

शतृ
स्कम्भत् m. n. स्कम्भन्ती f.

शानच्
स्कम्भमान m. n. स्कम्भमाना f.

शानच् कर्मणि
स्कभ्यमान m. n. स्कभ्यमाना f.

लुडादेश पर
स्कम्भिष्यत् m. n. स्कम्भिष्यन्ती f.

लुडादेश आत्म
स्कम्भिष्यमाण m. n. स्कम्भिष्यमाणा f.

तव्य
स्कम्भितव्य m. n. स्कम्भितव्या f.

यत्
स्कम्भ्य m. n. स्कम्भ्या f.

अनीयर्
स्कम्भनीय m. n. स्कम्भनीया f.

लिडादेश पर
चस्कम्भ्वस् m. n. चस्कम्भुषी f.

लिडादेश आत्म
चस्कम्भान m. n. चस्कम्भाना f.

अव्यय

तुमुन्
स्कम्भितुम्

क्त्वा
स्कम्भित्वा

क्त्वा
स्कब्ध्वा

ल्यप्
॰स्कभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria