Conjugation tables of ?riṇv

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstriṇvāmi riṇvāvaḥ riṇvāmaḥ
Secondriṇvasi riṇvathaḥ riṇvatha
Thirdriṇvati riṇvataḥ riṇvanti


MiddleSingularDualPlural
Firstriṇve riṇvāvahe riṇvāmahe
Secondriṇvase riṇvethe riṇvadhve
Thirdriṇvate riṇvete riṇvante


PassiveSingularDualPlural
Firstriṇvye riṇvyāvahe riṇvyāmahe
Secondriṇvyase riṇvyethe riṇvyadhve
Thirdriṇvyate riṇvyete riṇvyante


Imperfect

ActiveSingularDualPlural
Firstariṇvam ariṇvāva ariṇvāma
Secondariṇvaḥ ariṇvatam ariṇvata
Thirdariṇvat ariṇvatām ariṇvan


MiddleSingularDualPlural
Firstariṇve ariṇvāvahi ariṇvāmahi
Secondariṇvathāḥ ariṇvethām ariṇvadhvam
Thirdariṇvata ariṇvetām ariṇvanta


PassiveSingularDualPlural
Firstariṇvye ariṇvyāvahi ariṇvyāmahi
Secondariṇvyathāḥ ariṇvyethām ariṇvyadhvam
Thirdariṇvyata ariṇvyetām ariṇvyanta


Optative

ActiveSingularDualPlural
Firstriṇveyam riṇveva riṇvema
Secondriṇveḥ riṇvetam riṇveta
Thirdriṇvet riṇvetām riṇveyuḥ


MiddleSingularDualPlural
Firstriṇveya riṇvevahi riṇvemahi
Secondriṇvethāḥ riṇveyāthām riṇvedhvam
Thirdriṇveta riṇveyātām riṇveran


PassiveSingularDualPlural
Firstriṇvyeya riṇvyevahi riṇvyemahi
Secondriṇvyethāḥ riṇvyeyāthām riṇvyedhvam
Thirdriṇvyeta riṇvyeyātām riṇvyeran


Imperative

ActiveSingularDualPlural
Firstriṇvāni riṇvāva riṇvāma
Secondriṇva riṇvatam riṇvata
Thirdriṇvatu riṇvatām riṇvantu


MiddleSingularDualPlural
Firstriṇvai riṇvāvahai riṇvāmahai
Secondriṇvasva riṇvethām riṇvadhvam
Thirdriṇvatām riṇvetām riṇvantām


PassiveSingularDualPlural
Firstriṇvyai riṇvyāvahai riṇvyāmahai
Secondriṇvyasva riṇvyethām riṇvyadhvam
Thirdriṇvyatām riṇvyetām riṇvyantām


Future

ActiveSingularDualPlural
Firstriṇviṣyāmi riṇviṣyāvaḥ riṇviṣyāmaḥ
Secondriṇviṣyasi riṇviṣyathaḥ riṇviṣyatha
Thirdriṇviṣyati riṇviṣyataḥ riṇviṣyanti


MiddleSingularDualPlural
Firstriṇviṣye riṇviṣyāvahe riṇviṣyāmahe
Secondriṇviṣyase riṇviṣyethe riṇviṣyadhve
Thirdriṇviṣyate riṇviṣyete riṇviṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstriṇvitāsmi riṇvitāsvaḥ riṇvitāsmaḥ
Secondriṇvitāsi riṇvitāsthaḥ riṇvitāstha
Thirdriṇvitā riṇvitārau riṇvitāraḥ


Perfect

ActiveSingularDualPlural
Firstririṇva ririṇviva ririṇvima
Secondririṇvitha ririṇvathuḥ ririṇva
Thirdririṇva ririṇvatuḥ ririṇvuḥ


MiddleSingularDualPlural
Firstririṇve ririṇvivahe ririṇvimahe
Secondririṇviṣe ririṇvāthe ririṇvidhve
Thirdririṇve ririṇvāte ririṇvire


Benedictive

ActiveSingularDualPlural
Firstriṇvyāsam riṇvyāsva riṇvyāsma
Secondriṇvyāḥ riṇvyāstam riṇvyāsta
Thirdriṇvyāt riṇvyāstām riṇvyāsuḥ

Participles

Past Passive Participle
riṇvita m. n. riṇvitā f.

Past Active Participle
riṇvitavat m. n. riṇvitavatī f.

Present Active Participle
riṇvat m. n. riṇvantī f.

Present Middle Participle
riṇvamāna m. n. riṇvamānā f.

Present Passive Participle
riṇvyamāna m. n. riṇvyamānā f.

Future Active Participle
riṇviṣyat m. n. riṇviṣyantī f.

Future Middle Participle
riṇviṣyamāṇa m. n. riṇviṣyamāṇā f.

Future Passive Participle
riṇvitavya m. n. riṇvitavyā f.

Future Passive Participle
riṇvya m. n. riṇvyā f.

Future Passive Participle
riṇvanīya m. n. riṇvanīyā f.

Perfect Active Participle
ririṇvvas m. n. ririṇvuṣī f.

Perfect Middle Participle
ririṇvāna m. n. ririṇvānā f.

Indeclinable forms

Infinitive
riṇvitum

Absolutive
riṇvitvā

Absolutive
-riṇvya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria