Declension table of ?riṇvantī

Deva

FeminineSingularDualPlural
Nominativeriṇvantī riṇvantyau riṇvantyaḥ
Vocativeriṇvanti riṇvantyau riṇvantyaḥ
Accusativeriṇvantīm riṇvantyau riṇvantīḥ
Instrumentalriṇvantyā riṇvantībhyām riṇvantībhiḥ
Dativeriṇvantyai riṇvantībhyām riṇvantībhyaḥ
Ablativeriṇvantyāḥ riṇvantībhyām riṇvantībhyaḥ
Genitiveriṇvantyāḥ riṇvantyoḥ riṇvantīnām
Locativeriṇvantyām riṇvantyoḥ riṇvantīṣu

Compound riṇvanti - riṇvantī -

Adverb -riṇvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria