Declension table of ?ririṇvāna

Deva

NeuterSingularDualPlural
Nominativeririṇvānam ririṇvāne ririṇvānāni
Vocativeririṇvāna ririṇvāne ririṇvānāni
Accusativeririṇvānam ririṇvāne ririṇvānāni
Instrumentalririṇvānena ririṇvānābhyām ririṇvānaiḥ
Dativeririṇvānāya ririṇvānābhyām ririṇvānebhyaḥ
Ablativeririṇvānāt ririṇvānābhyām ririṇvānebhyaḥ
Genitiveririṇvānasya ririṇvānayoḥ ririṇvānānām
Locativeririṇvāne ririṇvānayoḥ ririṇvāneṣu

Compound ririṇvāna -

Adverb -ririṇvānam -ririṇvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria